आदित्य हृदय स्तोत्र – Aditya stotram lyrics in Hindi

॥ अदित्य हृदयम्‌ ॥

। ध्यानं ।

नमस्सवित्रे जगदेक चक्षुसे
जगत्प्रसूति स्थिति नाशहेतवे
त्रयीमयाय त्रिगुणात्मधारिणे
विरिंचि नारायण शंकरात्मने

ततो युद्धपरिश्रांतं समरे चिंतयास्थितम्‌ ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥ १ ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ ।
उपागम्या ब्रवीद्रामं अगस्त्यो भगमान् ऋषिः ॥ २ ॥

राम राम महाबाहो शृणुगुह्यं सनातनम्‌ ।
येनसर्वानरीन्‌ वत्स समरे विजयिष्यसि ॥ ३ ॥

आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम्‌ ।
जयावहं जपेन्नित्यं अक्षयं परमं शिवम्‌ ॥ ४ ॥

सर्वमंगल मांगल्यं सर्वपाप प्रणाशनम्‌ ।
चिंताशोक प्रशमनं आयुर्वर्धन मुत्तमम्‌ ॥ ५ ॥

रश्मिमंतं समुद्यंतं देवासुर नमस्कृतम्‌ ।
पूजयस्व विवस्वंतं भास्करं भुवनेश्वरम्‌ ॥ ६ ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर गणान्‌ लोकान्‌ पाति गभस्तिभिः ॥ ७ ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कंधः प्रजापतिः ।
महेंद्रो धनदः कालो यमः सोमो ह्यपांपतिः ॥ ८ ॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्‌ ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ १० ॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्‌ ।
तिमिरोन्मथनः शंभुः त्वष्टा मार्तंडकोऽंशुमान्‌ ॥ ११ ॥

हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥ १२ ॥

व्योमनाथ स्तमोभेदी ऋग्यजु:सामपारगः ।
घनावृष्टिरपां मित्रो विंध्यवीथी प्लवंगमः ॥ १३ ॥

आतपी मंडली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥

नक्षत्रग्रह ताराणां अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते ॥ १५ ॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दीनाधिपतये नमः ॥ १६ ॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥

नमः उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय मार्तांडाय नमो नमः ॥ १८ ॥

ब्रह्मेशानाच्युतेशाय सूर्यायादित्य वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥

तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम्‌ ॥ २३ ॥

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥

। फलश्रुतिः ।

एनमापत्सु कृच्छ्रेषु कांतारेषु भयेषु च ।
कीर्तयन्‌ पुरुषः कश्चिन्नावशी दति राघव ॥ २५ ॥

पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम्‌ ।
एतत्‌ त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥

अस्मिन्‌ क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्‌ ॥ २७ ॥

एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्‌ ॥ २८ ॥

आदित्यं प्रेक्ष्य जप्त्वातु परं हर्षमवाप्तवान्‌ ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥ २९ ॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्‌ ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्‌ ॥ ३० ॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ ३१ ॥

॥ इति आदित्य हृदय स्तोत्रम्‌ संपूर्णम्‌ ॥

 

Please follow and like us:
Bookmark the permalink.

Leave a Reply