अष्टलक्ष्मी स्तोत्रं – Ashtalakshmi Stotram in Hindi

अष्टलक्ष्मी स्तोत्रं

आदिलक्ष्मी

सुमनसवंदित सुंदरि माधवि चंद्रसहोदरि हेममये ।
मुनिगणमंडित मोक्षप्रदायिनि मंजुलभाषिणि वेदनुते ॥
पंकजवासिनि देवसुपूजित सद्गुणवर्षिणि शांतियुते ।
जयजय हे मधुसूदन कामिनि आदिलक्ष्मी सदा पालय माम् ॥ १

धान्यलक्ष्मी

अहिकलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये ।
क्षीरसमुद्भव मंगळरूपिणि मंत्रनिवासिनि मंत्रनुते ॥
मंगळदायिनि अंबुजवासिनि देवगणाश्रितपादयुते ।
जयजय हे मधुसूदन कामिनि धान्यलक्ष्मी सदा पालय माम्॥ २

धैर्यलक्ष्मी

जयवरवर्णिनि वैष्णवि भार्गवि मंत्रस्वरूपिणि मंत्रमये ।
सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनि शास्त्रनुते ॥
भवभयहारिणि पापविमोचनि साधुजनाश्रितपादयुते ।
जयजय हे मधुसूदन कामिनि धैर्यलक्ष्मी सदा पालय माम् ॥ ३

गजलक्ष्मी

जय जय दुर्गतिनाशिनि कामिनि सर्वफलप्रद शास्त्रमये ।
रथगजतुरगपदादिसमावृत परिजनमंडितलोकनुते ॥
हरिहरब्रह्मसुपूजितसेवित तापनिवारिणिपादयुते ।
जयजय हे मधुसूदन कामिनि गजलक्ष्मी रूपेण पालय माम् ॥ ४

संतानलक्ष्मी

अहिखगवाहिनि मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये ।
गुणगणवारिधि लोकहितैषिणि स्वरसप्तभूषितगाननुते ॥
सकल सुरासुर देवमुनीश्वर मानववंदितपादयुते ।
जयजय हे मधुसूदन कामिनि संतानलक्ष्मी तु पालय माम् ॥ ५

विजयलक्ष्मी

जय कमलासनि सद्गतिदायिनि ज्ञानविकासिनि गानमये ।
अनुदिनमर्चित कुंकुमधूसरभूषितवासित वाद्यनुते ॥
कनकधरास्तुति वैभव वंदित शंकरदेशिक मान्यपदे ।
जयजय हे मधुसूदन कामिनि विजयलक्ष्मी सदा पालय माम् ॥ ६

विद्यालक्ष्मी

प्रणत सुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमये ।
मणिमयभूषित कर्णविभूषण शांतिसमावृत हास्यमुखे ॥
नवनिधिदायिनि कलिमलहारिणि कामितफलप्रदहस्तयुते ।
जयजय हे मधुसूदन कामिनि विद्यालक्ष्मी सदा पालय माम् ॥ ७

धनलक्ष्मी

धिमिधिमि धिंधिमि धिंधिमि धिंधिमि दुंदुभिनाद सुपूर्णमये ।
घुमघुम घुंघुम घुंघुम घुंघुम शंखनिनाद सुवाद्यनुते ॥
वेदपुराणेतिहाससुपूजित वैदिकमार्गप्रदर्शयुते ।
जयजय हे मधुसूदन कामिनि धनलक्ष्मी रूपेण पालय माम् ॥ ८

इति श्री अष्टलक्ष्मी स्तोत्रं परिपूर्ण ॥

Please follow and like us:
Bookmark the permalink.

Leave a Reply