श्री गणेश कवचं – Ganesha Kavacham in Hindi

॥ श्री गणेश कवचं ॥ गौर्युवाच – एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १… Continue reading
॥ श्री गणेश कवचं ॥ गौर्युवाच – एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १… Continue reading
श्री गणेश मंगळ स्तोत्र गजाननाय गंगेय सहजाय सदात्मने गौरिप्रिय तनूजाय गणेशायास्तु मंगळम् नागाज्जोपवीताय नटविघ्न विनाशिने नम्मद्यादि गणनाथाय नायकायास्तु मंगळम् इब्बाकत्राय… Continue reading