महामृत्युंजय स्तोत्रम्‌ – Sri Maha Mrityunjaya Stotram in Hindi

॥ महामृत्युंजय स्तोत्रम्‌ ॥

.ओं अस्य श्री महा मृत्युंजय स्तोत्र मंत्रस्य । श्री मार्कंडेय ऋषि: ।

अनुष्टुप् छंद: । श्री मृत्युंजयो देवता । गौरी शक्ति: ।

मम सर्वारिष्ट समस्त मृत्युशांत्यर्थं सकलैश्वर्यप्राप्त्यर्थं जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

चंद्रार्काग्नि विलोचनं स्मितमुखं पद्मद्वयांत: स्थितं
मुद्रापाशमृगाक्ष सूत्रविलसत्पाणिं हिमांशुप्रभम्‌ ।
कोटींदुप्रगलत्‌ सुधाप्लुततनुं हारातिभूषोज्वलं
कांतां विश्वविमोहनं पशुपतिं मृत्युंजयं भावयेत्‌ ॥

ओं

रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १ ॥

नीलकंठं कालमूर्तिं कालज्ञं कालनाशनम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ २ ॥

नीलकंठं विरूपाक्षं निर्मलं निलयप्रदम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ३ ॥

वामदेवं महादेवं लोकनाथं जगद्गुरम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ४ ॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ५ ॥

गंगादरं महादेवं सर्पाभरणभूषितम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ६ ॥

त्र्यक्षं चतुर्भुजं शांतं जटामुकुटधारणम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ७ ॥

भस्मोद्धूलितसर्वांगं नागाभरणभूषितम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ८ ॥

अनंतमव्ययं शांतं अक्षमालाधरं हरम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ९ ॥

आनंदं परमं नित्यं कैवल्यपददायिनम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १० ॥

अर्धनारीश्वरं देवं पार्वतीप्राणनायकम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ ११ ॥

प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १२ ॥

व्योमकेशं विरूपाक्षं चंद्रार्द्ध कृतशेखरम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १३ ॥

गंगाधरं शशिधरं शंकरं शूलपाणिनम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १४ ॥

अनाथं परमानंदं कैवल्यपददायिनम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १५ ॥

स्वर्गापवर्ग दातारं सृष्टिस्थित्यांतकारिणम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १६ ॥

कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १७ ॥

शिवेशानां महादेवं वामदेवं सदाशिवम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १८ ॥

उत्पत्ति स्थितिसंहार कर्तारमीश्वरं गुरुम्‌ ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥ १९ ॥

.फलश्रुति

मार्कंडेय कृतं स्तोत्रं य: पठेत्‌ शिवसन्निधौ ।
तस्य मृत्युभयं नास्ति न अग्निचोरभयं क्वचित्‌ ॥ २० ॥

शतावृतं प्रकर्तव्यं संकटे कष्टनाशनम्‌ ।
शुचिर्भूत्वा पठेत्‌ स्तोत्रं सर्वसिद्धिप्रदायकम्‌ ॥ २१ ॥

मृत्युंजय महादेव त्राहि मां शरणागतम्‌ ।
जन्ममृत्यु जरारोगै: पीडितं कर्मबंधनै: ॥ २२ ॥

तावकस्त्वद्गतप्राणस्त्व च्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यममं जपेत्‌ ॥ २३ ॥

नम: शिवाय सांबाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नम: ॥ २४ ॥

॥ इती श्री मार्कंडेयपुराणे महा मृत्युंजय स्तोत्रं संपूर्णम्‌ ||

 

Please follow and like us:
Bookmark the permalink.

Leave a Reply