श्री शिवषडक्षर स्तोत्रम् – Shiva Shadakshara Stotram Lyrics in Hindi With Meaning

॥श्री शिवषडक्षर स्तोत्रम्॥

ओंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः।
कामदं मोक्षदं चैव ओंकाराय नमो नमः॥१॥

नमंति ऋषयो देवाः नमंत्यप्सरसां गणाः।
नरा नमंति देवेशं नकाराय नमो नमः॥२॥

महादेवं महात्मानं महाध्यानं परायणम्।
महापापहरं देवं मकाराय नमो नमः॥३॥

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम्।
शिवमेकपदं नित्यं शिकाराय नमो नमः॥४॥

वाहनं वृषभो यस्य वासुकिः कंठभूषणम्।
वामे शक्तिधरं देवं वकाराय नमो नमः॥५॥

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः।
यो गुरुः सर्वदेवानां यकाराय नमो नमः॥६॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सहमोदते॥७॥

इति श्री रुद्रयामले उमामहेश्वर संवादे शिवशडक्षरस्तोत्रं संपूर्णम्॥

भगवान् शिव षडक्षरि स्तोत्रम् अर्थ:

“ओं” अक्षरक्कॆ नमस्कारगळु मत्तु नमस्कारगळु,
इदन्नु चुक्कॆयॊंदिगॆ ओं अक्षरदंतॆ ध्यानिसलागुत्तदॆ,
महान् ऋषिगळिंद प्रतिदिन,
मत्तु अवरन्नु बयकॆगळ ईडेरिकॆगॆ
मत्तु मोक्षद साधनॆगॆ करॆदॊय्युत्तदॆ.

“न” अक्षरक्कॆ नमस्कारगळु मत्तु नमस्कारगळु,
इदु महान् ऋषिगळिंद नमस्करिसुत्तदॆ,
इदु दैविक कन्यॆयर गुंपुगळिंद नमस्करिसुत्तदॆ
मत्तु इदन्नु पुरुषरु मत्तु देवतॆगळ राजरु वंदिसुत्तारॆ.

“म” अक्षरक्कॆ नमस्कारगळु मत्तु नमस्कारगळु,
इदु महान् देवरु ऎंदु नमस्करिसल्पट्टिदॆ,
महान् आत्मगळिंद वंदनॆयन्नु नीडलागुत्तदॆ,
अदन्नु बहळवागि ध्यानिसलागुत्तदॆ मत्तु ओदलागुत्तदॆ
मत्तु ऎल्ला पापगळन्नु कदियुववनु.

“शि” अक्षरक्कॆ नमस्कारगळु मत्तु नमस्कारगळु,
यावुदु भगवान् शिव,
यारु शांतिय निवास,
यारु ब्रह्मांडद अधिपति,
यारु जगत्तन्नु आशीर्वदिसुववरु
मत्तु यावुदु शाश्वतवाद पद.

“वा” अक्षरक्कॆ नमस्कारगळु मत्तु नमस्कारगळु,
याव देवरु तन्न ऎड देवतॆ शक्तियल्लि हिडिदिद्दानॆ
मत्तु गूळिय मेलॆ सवारि माडुववनु
मत्तु अवन कुत्तिगॆयल्लि हाविन वासुकियन्नु धरिसुत्तानॆ.

“या” अक्षरक्कॆ नमस्कारगळु मत्तु नमस्कारगळु,
यारु ऎल्ला देवतॆगळ गुरुगळु,
देवरुगळु इरुवल्लॆल्ला यारु इरुत्तारॆ
मत्तु यारु महान् देवरु ऎल्लॆडॆ हरडिद्दारॆ

शिवन मुंदॆ ई आरु अक्षरगळ प्रार्थनॆयन्नु ओदिदरॆ ,
अवनु शिवन जगत्तन्नु तलुपुत्तानॆ
मत्तु अवनॊंदिगॆ यावागलू संतोषवागिरुत्तानॆ.

 

Please follow and like us:
Bookmark the permalink.

Leave a Reply