श्री विष्णु सहस्रनाम स्तोत्रम् -Sree Vishnu Sahasranama Sthotram in Hindi

श्री विष्णु सहस्रनाम स्तोत्रम्

शुक्लाम्परतरम् विष्णुम् शशिवर्णम् चतुर्पुजम् ।
प्रसन्नवतनम् त्यायेत् सर्वविक्नोपशाम्तये ॥

नारायणम् नमस्क्रुत्य नरम् चैव नरोत्तमम् ।
तेवीम् सरस्वतीम् व्यासम् ततो जयमुतीरयेत् ॥

व्यासम् वसिष्टनप्तारम् शक्तॆ: पौत्रमकल्मषम् ।
पराशरात्मजम् वम्ते शुकतातम् तपोनितिम् ॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै प्रह्मनितये वासिष्टाय नमो नम: ॥

अविकाराय शुत्ताय नित्याय परमात्मने ।
सतैक रूपरूपाय विष्णवे सर्वजिष्णवे ॥

यस्य स्मरणमात्रेन जन्मसम्सार पम्तनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रपविष्णवे ॥

नम: समस्तपूतानाम् आतिपूताय पूप्रते ।
अनेक रूपरूपाय विष्णवे प्रपविष्णवे ॥

॥ ओम् नमो विष्णवे प्रपविष्णवे ॥

॥ वैशम्पायन उवाच ॥

श्रुत्वा तर्मानशेषेण पावनानि च सर्वश: ।
युतिष्टिर: शाम्तनवम् पुनरेवाप्यपाशत ॥

॥ युतिष्टिर उवाच ॥

किमेकम् तैवतम् लोके किम् वाप्येकम् परायणम् ।
स्तुवम्त: कम् कमर्चम्त: प्राप्नुयुर्मानवा: शुपम् ॥

को तर्म: सर्वतर्माणाम् पवत: परमो मत: ।
किम् जपन्मुच्यते जम्तु: जन्मसम्सार पम्तनात् ॥

॥ पीष्म उवाच ॥

जकत्‍प्रपुम् तेवतेवम् अनम्तम् पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुष: सततोत्तित: ॥

त्वमॆव चार्चयन्नित्यम् पक्त्या पुरुषमव्ययम् ।
त्यायन् स्तुवन्नमस्यम्च यजमान: तमॆव च ॥

अनातिनितनम् विष्णुम् सर्वलॊक महेश्वरम् ।
लोकात्यक्षम् स्तुवन्नित्यम् सर्वतु:कातिको पवेत् ॥

प्रह्मण्यम् सर्वतर्मज्ञम् लोकानाम् कीर्तिवर्तनम् ।
लोकनातम् महत्पूतम् सर्वपूत पवोत्पवम् ॥

एश मे सर्वतर्माणाम् तर्मोतिकतमो मत: ।
यत्पक्त: पुम्टरीकाक्षम् स्तवैरर्चेन्नर: सता ॥

परमम् यो महत्तेज: परमम् यो महत्तप: ।
परमम् यो महत्प्रह्म परमम् य: परायणम् ॥

पवित्राणाम् पवित्रम् यो मम्कलानाम् च मम्कलम् ।
तैवतम् तेवतानाम् च पूतानाम् योव्यय: पिता ॥

यत: सर्वाणि पूतानि पवम्त्याति युकाकमे ।
यस्मिम्श्च प्रलयम् याम्ति पुनरेव युकक्षये ॥

तस्य लोकप्रतानस्य जकन्नातस्य पूपते ।
विष्णोर्नाम सहस्रम् मे श्रुणु पापपयापहम् ॥

यानि नामानि कौणानि विक्यातानि महात्मन: ।
रुषिपि: परिकीतानि तानि वक्ष्यामि पूतये ॥

विष्णोर्नाम सहस्रस्य वेतव्यासो महामुनि: ।
चम्तोनुष्टुप् तता तेवो पकवान् तेवकीसुत: ॥

अम्रुताम्शूत्पवो पीजम् शक्तिर्तेवकिनम्तन: ।
त्रिसामा ह्रुतयम् तस्य शाम्त्यर्ते विनियुज्यते ॥

विष्णुम् जिष्णुम् महाविष्णुम् प्रपविष्णुम् महेश्वरम् ।
अनेकरूपम् तैत्याम्तम् नमामि पुरुषोत्तमम् ॥

अस्य श्री विष्णोर्तिव्य सहस्रनाम स्तोत्रमहामम्त्रस्य ।
श्री वेतव्यासो पकवान् रुषि: । अनुष्टुप् चम्त: ।
श्री महाविष्णु: परमात्मा श्री मन्नारायणो तेवता ।
अम्रुताम् शूत्पवो पानुरिति पीजम् । तेवकीनम्तन स्रष्टेति शक्ति: ।
उत्पव: क्षॊपणो तेव इति परमो मम्त्र: । शम्क प्रुन्नम्तकी चक्रीति कीलकम् ।
शार्ङ्कतन्वा कतातर इत्यस्त्रम् । रताम्कपाणि रक्शोप्य इति नेत्रेम् ।
त्रिसामा सामक: सामेति कवचम् । अनम्तम् परप्रह्मेति योनि: ।
रुतुसुतर्शन: काल इति तिक्पम्त: । श्री विश्वरूप इति त्यानम् ।
श्री महाविष्णुर्प्रीत्यर्तॆ विष्णोर्तिव्य सहस्रनाम जपे विनियोक: ।

॥ त्यानम् ॥

क्षिरो तन्वत्‍प्रतेशे शुचिमणि विलसत् सैक्यते मौक्तिकानाम्
मालाक्लिप्तासनस्त: स्पटिकमणि निपैर्मौक्तिकै: मम्टिताम्क: ॥

श्रुप्रैरप्रै रतप्रै: उपरिविरचितै: मुक्त पीयूष वर्षै:
आनम्तो न: पुनीयातरिनलिनकता शम्कपाणि मुकुम्त: ॥

पू: पातौ यस्यनापि: वियतसुरनल चम्त्र सूर्यम् च नेत्रे कर्णावाशो
शिरोत्यौ मुकमपि तहनो यस्य वास्तेयमप्ति: ॥

अम्तस्तम् यस्यविश्वम् सुरनर ककको पोकिकम्तर्व तैत्यश्चित्रम्
रम्रम्यते तम् त्रिपुवनवपुशम् विष्णुमीशम् नमामि ॥

॥ ओम् नमो पकवते वासुतेवाय ॥

शाम्ताकारम् पुजकशयनम् पत्मनापम् सुरेशम् ।
विश्वाकारम् ककनसत्रुशम् मेकवर्णम् शुपाम्कम् ॥

लक्ष्मीकाम्तम् कमलनयनम् योकिह्रुत्यान कम्यम् ।
वम्ते विष्णुम् पवपय हरम् सर्वलोकैकनातम् ॥

मेकश्यामम् पीतकौशेय वासम् श्रीवत्साम्कम् कौस्तुपोत्पासिताम्कम् ।
पुण्योपेताम् पुम्टरीकायताक्षम् विष्णुम् वम्ते सर्वलॊकैक नातम् ॥

सशम्कचक्रम् सकिरीट कुम्टलम् सपीतवस्त्रम् सरसीरुहेक्षणम् ।
सहारवक्ष: स्तलकौस्तुपश्रीयम् नमामिविष्णुम् शिरसा चतुर्पुजम् ॥

॥ इति पूर्व पीटिका ॥

॥ हरि: ओम् ॥

विश्व० विष्णुर्वषट्कारो: पूतपव्यपवत्प्रपु: ।
पूतक्रुत्पूतप्रुत्पावो पूतात्मा पूतपावन: ॥१॥

पूतात्मा परमात्मा च मुक्ताना० परमाकति: ।
अव्यय: पुरुष: साक्षी क्षेत्रज्ञोक्षर एव च ॥२॥

योको योकविता० नेता प्रतान पुरुषेश्वर: ।
नारसि०हवपु: श्रीमान् केशव: पुरुषोत्तम: ॥३॥

सर्व: शर्व: शिव: स्ताणुर्पूतातिर्नितिरव्यय: ।
स०पवो पावनो पर्ता प्रपव: प्रपुरीश्वर: ॥४॥

स्वय०पू: श०पुरातित्य: पुष्कराक्षो महास्वन: ।
अनातिनितनो ताता विताता तातुरुत्तम: ॥५॥

अप्रमेयो ह्रुषीकेश: पत्मनापोमरप्रपु: ।
विश्वकर्मा मनुस्त्वष्टास्तविष्टा: स्तविरो त्रुव: ॥६॥

अक्राह्य: शाश्वत: क्रुष्णो लोहिताक्ष: प्रतर्तन: ।
प्रपूतस्त्रिककुप्ताम पवित्र० म०कल० परम् ॥७॥

ईशान: प्राणत: प्राणो ज्येष्ट: श्रेष्ट: प्रजापति: ।
हिरण्यकर्पो पूकर्पो मातवो मतुसूतन: ॥८॥

ईश्वरो विक्रमी तन्वी मेतावी विक्रम: क्रम: ।
अनुत्तमो तुरातर्ष: क्रुतज्ञ: क्रुतिरात्मवान् ॥९॥

सुरेश: शरण० शर्म विश्वरेता: प्रजापव: ।
अह: स०वत्सरो व्याल: प्रत्यय: सर्वतर्शन: ॥१०॥

अज: सर्वेश्वर: सित्त: सित्ति: सर्वातिरच्युत: ।
व्रुषाकपिरमेयात्मा सर्वयोकविनिस्स्रुत: ॥११॥

वसुर्वसुमना: सत्य: समात्मा सम्मित: सम: ।
अमोक: पु०टरीकाक्षो व्रुषकर्मा व्रुषाक्रुति: ॥१२॥

रुत्रो पहुशिरा पप्रु: विश्वयोनि: शुचिश्रवा: ।
अम्रुत: शाश्वत: स्ताणु: वरारोहो महातपा: ॥१३॥

सर्वकस्सर्व वित्पानु: विश्वक्सेनो जनार्तन: ।
वेतो वेतवितव्य०को वेता०को वेतवित् कवि: ॥१४॥

लोकात्यक्ष: सुरात्यक्षो तर्मात्यक्ष: क्रुताक्रुत: ।
चतुरात्मा चतुर्व्यूह श्चतुर्त०ष्ट्र श्चतुर्पुज: ॥१५॥

प्राजिष्णुर्पोजन० पोक्ता सहिष्णुर्जकतातिज: ।
अनको विजयो जेता विश्वयोनि: पुनर्वसु: ॥१६॥

उपे०त्रो वामन: प्रा०शुरमोक: शुचिरूर्जित: ।
अती०त्र: स०क्रह: सर्को त्रुतात्म नियमो यम: ॥१७॥

वेत्यो वैत्य: सतायोकी वीरहा मातवो मतु: ।
अती०त्रियो महामायो महोत्साहो महापल: ॥१८॥

महापुत्तिर्महावीर्यो महाशक्तिर्महात्युति: ।
अनिर्तेश्यवपु: श्रीमानमेयात्मा महात्रित्रुक् ॥१९॥

महेष्वासो महीपर्ता श्रीनिवास: सता० कति: ।
अनिरुत्त: सुरान०तो कोवि०तो कोविता०पति: ॥२०॥

मरीचिर्तमनो ह०स: सुपर्णो पुजकोत्तम: ।
हिरण्यनाप: सुतपा: पत्मनाप: प्रजापति: ॥२१॥

अम्रुत्यु: सर्वत्रुक् सि०ह: स०ताता स०तिमान् स्तिर: ।
अजो तुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा ॥२२॥

कुरुर्कुरुतमो ताम सत्य: सत्यपराक्रम: ।
निमिषोनिमिष: स्रक्वी वाचस्पतिरुतारती: ॥२३॥

अक्रणीर्क्रामणी: श्रीमान् न्यायो नेता समीरण: ।
सहस्रमूर्ता विश्वात्मा सहस्राक्ष: सहस्रपात् ॥२४॥

आवर्तनो विव्रुत्तात्मा स०व्रुत: स०प्रमर्तन: ।
अह: स०वर्तको वह्निरनिलो तरणीतर: ॥२५॥

सुप्रसात: प्रसन्नात्मा विश्वतक्विश्वपुक्विपु: ।
सत्कर्ता सत्क्रुत: सातुर्जह्नुर्नारायणो नर: ॥२६॥

अस०क्येयोप्रमेयात्मा विशिष्ट: शिष्टक्रुच्चुचि: ।
सित्तार्त: सित्त स०कल्प: सित्तित: सित्ति सातन: ॥२७॥

व्रुषाही व्रुषपो विष्णुर्व्रुषपर्वा व्रुषोतर: ।
वर्तनो वर्तमानश्च विविक्त: श्रुतिसाकर: ॥२८॥

सुपुजो तुर्तरो वाक्मी महेम्त्रो वसुतो वसु: ।
नैकरूपो प्रुहत्रूप: शिपिविष्ट: प्रकाशन: ॥२९॥

ओजस्तेजोत्युतितर: प्रकाशात्मा प्रतापन: ।
रुत्त: स्पष्टाक्षरो मम्त्रश्चम्त्राम्शुर्पास्करत्युति: ॥३०॥

अम्रुताम्शूत्पवो पानु: शशपिम्तु: सुरेश्वर: ।
औषतम् जकत: सेतु: सत्यतर्मपराक्रम: ॥३१॥

पूतपव्यपवन्नात: पवन: पावनोनल: ।
कामहा कामक्रुत् काम्त: काम: कामप्रत: प्रपु: ॥३२॥

युकातिक्रुत् युकावर्तो नैकमायो महाशन: ।
अत्रुश्यो व्यक्त रूपश्च सहस्रजितनम्तजित् ॥३३॥

इष्टोविशिष्ट: शिष्टेष्ट: शिकम्टी नहुषो व्रुष: ।
क्रोतहा क्रोतक्रुत् कर्ता विश्वपाहुर्महीतर: ॥३४॥

अच्युत: प्रतित: प्राण: प्राणतो वासवानुज: ।
अपाम्नितिरतिष्टानमप्रमत्त: प्रतिष्टित: ॥३५॥

स्कम्त: स्कम्ततरो तुर्यो वरतो वायुवाहन: ।
वासुतेवो प्रुहत्पानुरातितेव: पुरम्तर: ॥३६॥

अशोकस्तारणस्तार: शूर: शौरिर्जनेश्वर: ।
अनुकूल: शतावर्त: पत्मी पत्मनिपेक्षण: ॥३७॥

पत्मनापोरविम्ताक्ष: पत्मकर्प: शरीरप्रुत् ।
महर्त्तिरुत्तो व्रुत्तात्मा महाक्षो करुटत्वज: ॥३८॥

अतुल: शरपो पीम: समयज्ञो हविर्हरि: ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिम्जय: ॥३९॥

विक्षरो रोहितो मार्को हेतुर्तामोतर: सह: ।
महीतरो महापाको वेकवानमिताशन: ॥४०॥

उत्पव: क्षोपणो तेव: श्रीकर्प: परमेश्वर: ।
करणम् कारणम् कर्ता विकर्ता कहनो कुह: ॥४१॥

व्यवसायो व्यवस्तान: सम्स्तान: स्तानतो त्रुव: ।
परर्त्ती: परमस्पष्टस्तुष्ट: पुष्ट: शुपेक्षण: ॥४२॥

रामो विरामो विरतो मार्को नेयो नयोनय: ।
वीर: शक्तिमताम् श्रेष्टो तर्मो तर्मवितुत्तम: ॥४३॥

वैकुम्ट: पुरुष: प्राण: प्राणत: प्रणव: प्रुतु: ।
हिरण्यकर्प: शत्रुक्ञो व्याप्तो वायुरतोक्षज: ॥४४॥

रुतुस्सुतर्शन: काल: परमेष्टी परिक्रह: ।
उक्रस्सम्वत्सरो तक्षो विश्रामो विश्वतक्षिण: ॥४५॥

विस्तार: स्तावर: स्ताणु: प्रमाणम् पीजमव्ययम् ।
अर्तोनर्तो महाकोशो महापोको महातन: ॥४६॥

अनिर्विण्ण: स्तविष्टोपूर्तर्मयूपो महामुक: ।
नक्षत्रनेमिर्नक्षत्री क्षम: क्षाम: समीहन: ॥४७॥

यज्ञ इज्यो महेज्यश्च क्रतु: सत्रम् सताम् कति: ।
सर्वतर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥४८॥

सुव्रत: सुमुक: सूक्ष्म: सुकोष: सुकत: सुह्रुत् ।
मनोहरो जितक्रोतो वीरपाहुर्वितारण: ॥४९॥

स्वापन: स्ववशो व्यापी नैकात्मा नैककर्मक्रुत् ।
वत्सरो वत्सलो वत्सी रत्नकर्पो तनेश्वर: ॥५०॥

तर्मकुप्तर्मक्रुत्तर्मी सतसत् क्षरमक्षरम् ।
अविज्ञाता स्रहस्राम्शु: विताता क्रुतलक्षण: ॥५१॥

कपस्तिनेमि: सत्त्वस्त: सिम्हो पूतमहेश्वर: ।
आतितेवो महातेवो तेवेशो तेवप्रुत्कुरु: ॥५२॥

उत्तरो कोपतिर्कोप्ता ज्ञानकम्य: पुरातन: ।
शरीरपूतप्रुत्पोक्ता कपीम्त्रो पूरितक्षिण: ॥५३॥

सोमपोम्रुतप: सोम: पुरुजित् पुरुसत्तम: ।
विनयो जय: सत्यसम्तो ताशार्ह: सात्वताम् पति: ॥५४॥

जीवो विनयिता साक्षी मुकुम्तोमितविक्रम: ।
अम्पोनितिरनम्तात्मा महोततिशयोम्तक: ॥५५॥

अजो महार्ह: स्वापाव्यो जितामित्र: प्रमोतन: ।
आनम्तो नम्तनो नम्त: सत्यतर्मा त्रिविक्रम: ॥५६॥

महर्षी: कपिलाचार्य: क्रुतज्ञो मेतिनीपति: ।
त्रिपतस्त्रितशात्यक्षो महाश्रुम्क: क्रुताम्तक्रुत् ॥५७॥

महावराहो कोविम्त: सुषेण: कनकाम्कती ।
कुह्यो कपीरो कहनो कुप्तश्चक्रकतातर: ॥५८॥

वेता: स्वाम्कोजित: क्रुष्णो त्रुट: सम्कर्षणोच्युत: ।
वरुणो वारुणो व्रुक्ष: पुष्कराक्षो महामना: ॥५९॥

पकवान् पकहानम्ती वनमाली हलायुत: ।
आतित्यो ज्योतिरातित्य: सहिष्णुर्कतिसत्तम: ॥६०॥

सुतन्वा कम्टपरशुर्तारुणो त्रविणप्रत: ।
तिविस्प्रुक् सर्वत्रुक्व्यासो वाचस्पतिरयोनिज: ॥६१॥

त्रिसामा सामक: साम निर्वाणम् पेषजम् पिषक् ।
सम्न्यासक्रुच्चम: शाम्तो निष्टा शाम्ति: परायणम् ॥६२॥

शुपाम्क: शाम्तित: स्रष्टा कुमुत: कुवलेशय: ।
कोहितो कोपतिर्कोप्ता व्रुषपाक्षो व्रुषप्रिय: ॥६३॥

अनिवर्ती निव्रुत्तात्मा सम्क्षेप्ता क्षेमक्रुच्चिव: ।
श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमताम् वर: ॥६४॥

श्रीत: श्रीश: श्रीनिवास: श्रीनिति: श्रीविपावन: ।
श्रीतर: श्रीकर: श्रेय: श्रीमान् लोकत्रयाश्रय: ॥६५॥

स्वक्ष: स्वम्क: शतानम्तो नम्तिर्ज्योतिर्कणेश्वर: ।
विजितात्मावितेयात्मा सत्कीर्तिश्चिन्नसम्शय: ॥६६॥

उतीर्ण: सर्वतश्चक्षुरनीश: शाश्वत: स्तिर: ।
पूषयो पूषणो पूतिर्विशोक: शोकनाशन: ॥६७॥

अर्चिष्मानर्चित: कुम्पो विशुत्तात्मा विशोतन: ।
अनिरुत्तोप्रतिरत: प्रत्युम्नोमितविक्रम: ॥६८॥

कालनेमिनिहा वीर: शौरि: शूरजनेश्वर: ।
त्रिलोकात्मा त्रिलोकेश: केशव: केशिहा हरि: ॥६९॥

कामतेव: कामपाल: कामी काम्त: क्रुताकम: ।
अनिर्तेश्यवपुर्विष्णुर्वीरोनम्तो तनम्जय: ॥७०॥

प्रह्मण्यो पह्मक्रुत् प्रह्मा प्रह्मविवर्तन: ।
प्रह्मवित् प्राह्मणो प्रह्मी प्रह्मज्ञो प्राह्मणप्रिय: ॥७१॥

महाक्रमो महाकर्मा महातेजा महोरक: ।
महाक्रतुर्महायज्वा महायज्ञो महाहवि: ॥७२॥

स्तव्य: स्तवप्रिय: स्तोत्रम् स्तुति: स्तोता रणप्रिय: ।
पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय: ॥७३॥

मनोजवस्तीर्तकरो वसुरेता वसुप्रत: ।
वसुप्रतो वासुतेवो वसुर्वसुमना हवि: ॥७४॥

सत्कति: सत्क्रुति: सत्ता सत्पूति: सत्परायण: ।
शूरसेनो यतुश्रेष्ट: सन्निवास: सुयामुन: ॥७५॥

पूतावासो वासुतेव: सर्वासुनिलयोनल: ।
तर्पहा तर्पतो त्रुप्तो तुर्तरोतापराजित: ॥७६॥

विश्वमूर्तिर् महामूर्तिर् तीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्त: शतमूर्ति: शतानन: ॥७७॥

एको नैक: सव: क: किम् यत्तत्पतमनुत्तमम् ।
लोकपम्तुर्लोकनातो मातवो पक्तवत्सल: ॥७८॥

सुवर्णवर्णो हेमाम्को वराम्कश्चम्तनाम्कती ।
वीरहा विषम: शून्यो क्रुताशीरचलश्चल: ॥७९॥

अमानी मानतो मान्यो लोकस्वामी त्रिलोकत्रुत् ।
सुमेता मेतजो तन्य: सत्यमेता तरातर: ॥८०॥

तेजोव्रुषो त्युतितर: सर्वशस्त्रप्रुताम् वर: ।
प्रक्रहो निक्रहो व्यक्रो नैकश्रुम्को कताक्रज: ॥८१॥

चतुर्मूर्ति श्चतुर्पाहु श्चतुर्व्यूह श्चतुर्कति: ।
चतुरात्मा चतुर्पावश्चतुर्वेत वितेकपात् ॥८२॥

समावर्तोविव्रुत्तात्मा तुर्जयो तुरतिक्रम: ।
तुर्लपो तुर्कमो तुर्को तुरावासो तुरारिहा ॥८३॥

शुपाम्को लोकसारम्क: सुतम्तुस्तम्तुवर्तन: ।
इम्त्रकर्मा महाकर्मा क्रुतकर्मा क्रुताकम: ॥८४॥

उत्पव: सुम्तर: सुम्तो रत्ननाप: सुलोचन: ।
अर्को वाजसन: श्रुम्की जयम्त: सर्वविज्जयी ॥८५॥

सुवर्णपिम्तुरक्षोप्य: सर्ववाकीश्वरेश्वर: ।
महाह्रतो महाकर्तो महापूतो महानिति: ॥८६॥

कुमुत: कुम्तर: कुम्त: पर्जन्य: पावनोनिल: ।
अम्रुताशोम्रुतवपु: सर्वज्ञ: सर्वतोमुक: ॥८७॥

सुलप: सुव्रत: सित्त: शत्रुजिच्चत्रुतापन: ।
न्यक्रोतोतुम्परो अश्वत्तश्चाणूराम्त्र नीषूतन: ॥८८॥

सहस्रार्चि: सप्तजिह्व: सप्तैता: सप्तवाहन: ।
आमूर्तिरनकोचिम्त्यो पयक्रुत्‍पयनाशन: ॥८९॥

अणुर्प्रुहत्क्रुश: स्तूलो कुणप्रुन्निर्कुणो महान् ।
अत्रुत: स्वत्रुत: स्वास्य: प्राम्क्वशो वम्शवर्तन: ॥९०॥

पारप्रुत् कतितो योकी योकीश: सर्वकामत: ।
आश्रम: श्रमण: क्षाम: सुपर्णो वायुवाहन: ॥९१॥

तनुर्तरो तनुर्वेतो तम्टो तमरिता तम: ।
अपराजित: सर्वसहो नियम्तानियमोयम: ॥९२॥

सत्त्ववान् सात्त्विक: सत्य: सत्यतर्मपयायण: ।
अपिप्राय: प्रियाहोर्ह: प्रियक्रुत् प्रीतिवर्तन: ॥९३॥

विहायसकतिर्ज्योति: सुरुचिर्हुतपुक्विपु: ।
रविर्विरोचन: सूर्य: सविता रविलोचन: ॥९४॥

अनम्तो हुतपुक्‍पोक्ता सुकतो नैकजोक्रज: ।
अनिर्विण्ण: सतामर्षी लोकातिष्टानमत्पुत: ॥९५॥

सनात् सनातनतम: कपिल: कपिरव्यय: ।
स्वस्तित: स्वस्तिक्रुत् स्वस्ति स्वस्तिपुक् स्वस्तितक्षिण: ॥९६॥

आरौत्र: कुम्टली चक्री विक्रम्यूर्जितशासन: ।
शप्तातिक: शप्तसह: शिशिर: शर्वरीकर: ॥९७॥

अक्रूर: पेशलो तक्षो तक्षिण: क्षमिणाम् वर: ।
वित्वत्तमो वीतपय: पुण्यश्रवणकीर्तन: ॥९८॥

उत्तारणो तुष्क्रुतिहा पुण्यो तुःस्वप्ननाशन: ।
वीरहा रक्षण: सम्तो जीवन: पर्यवस्तित: ॥९९॥

अनम्तरूपोनम्तश्रीर्जितमन्युर्पयापह: ।
चतुरश्रो कपीरात्मा वितिशो व्यातिशो तिश: ॥१००॥

अनातिर्पूर्पुवो लक्ष्मी सुवीरो रुचिराम्कत: ।
जननो जनजन्मातिर्पीमो पीमपराक्रम: ॥१०१॥

आतारनिलयोताता पुष्पहास: प्रजाकर: ।
ऊर्त्वक: सत्पताचार: प्रणत: प्रणव: पण: ॥१०२॥

प्रमाणम् प्राणनिलय: प्राणप्रुत् प्राणजीवन: ।
तत्वम् तत्त्ववितेकात्मा जन्म म्रुत्युजरातिक: ॥१०३॥

पूर्पुव: स्वस्तरुस्तार: सविता प्रपितामह: ।
यज्ञो यज्ञ पतिर्यज्वा यज्ञाम्को यज्ञवाहन: ॥१०४॥

यज्ञप्रुत् यज्ञक्रुत्‍यज्ञी यज्ञपुक् यज्ञसातन: ।
यज्ञाम्तक्रुत् यज्ञकुह्यमन्नमन्नात एव च ॥१०५॥

आत्मयोनि: स्वयम्जातो वैकान: सामकायन: ।
तेवकीनम्तन: स्रष्टाक्षितीश: पापनाशन: ॥ १०६ ॥

शम्कप्रुन्नम्तकी चक्री शाम्ङ्क्रतन्वा कतातर: ।
रताम्कपाणिरक्षोप्य: सर्वप्रहरणायुत: ॥ १०७ ॥

॥सर्वप्रहरणायुत ओम् नम इति ॥
वनमाली कती शाम्र्ङ्की शम्की चक्री च नम्तकी ।
श्रीमन्नारायणो विष्णुर्वासुतेवोपिरक्षतु ॥ १०८ ॥

॥ श्री वासुतेवोपिरक्षतु ओम् नम इति ॥

.॥ पलश्रुति: ॥

पीष्म उवाच

इतीतम् कीर्तनीयस्य केशवस्य महात्मन: ।
नाम्नाम् सहस्रम् तिव्या नामशेषेण प्रकीर्तितम् ॥

य इतम् श्रुणुयात् नित्यम् यश्चापि परिकीर्तयॆत् ।
नाशुपम् प्राप्नुयात् किम्चित् सोमुत्रेह च मानव: ॥

वेताम्तको प्राह्मणस्यात् क्षत्रियो विजयी पवेत् ।
वैश्यो तनसम्रुत्त: स्यात् शूत्र सुकमवाप्नुयात् ॥

तर्मार्ती प्राप्नुयात् तर्ममर्तार्ती चार्तमाप्नुयत् ।
कामानवाप्नुयत् कामी प्रजार्ती चाप्नुयत् प्रजाम् ॥

पक्तिमान् य: सतोत्ताय शुचिस्तत्कत मानस: ।
सहस्रम् वासुतेवस्य नाम्ना मेतत् प्रकीर्तयेत् ॥

यश: प्राप्नोति विपुलम् ज्ञातिप्रातान्य मेव च ।
अचलाम् श्रीय माप्नोति श्रेय: प्राप्नॊत्यनुत्तमम् ॥

न पयम् क्वचिताप्नोति वीर्यम् तेजश्च विम्तति ।
पवत्यरोको त्युतिमान् पलरूप कुणान्वित: ॥

रोकार्तो मुच्यते रॊकात् पत्तो मुच्येत पम्तनात् ।
पयान्मुच्येत पीतस्तु मुच्येतापन्न आपत: ॥

तुर्काण्यतितर त्याशु पुरुष: पुरुषॊत्तमम् ।
स्तुवन्नाम सहस्रेण नित्यम् पक्ति समन्वित: ॥

वासुतेवाश्रयो मर्त्यॊ वासुतेव परायण: ।
सर्वपाप विशुत्तात्मा याति प्रह्म सनातनम् ॥

न वासुतेव पक्ता नामशुपम् वित्यते क्वचित् ।
जन्मम्रुत्यु जराव्याति पयम् नैवोपजायते ॥

एवम् स्तव मतीयान: श्रत्तापक्ति समन्वित: ।
युज्ये तात्म सुकक्षाम्ति: श्रीत्रुति स्म्रुति कीर्तिपि: ॥

न क्रोतो न च मात्सर्यम् न लोपो नाशुपा मति: ।
पवम्ति क्रुतपुण्यानाम् पक्तानाम् पुरुषोत्तमे ॥

त्यौ: सचम्त्रार्क नक्षत्रा कम् तिशो पूर्महोतति: ।
वासुतेवस्य वीर्येण वित्रुतानि महात्मन: ॥

ससुरासुर कम्तर्वम् सयक्षोरक राक्षसम् ।
जकत्वशे वर्ततेतम् क्रुष्णस्य सचराचरम् ॥

इम्त्रियाणि मनोपुत्ति: सत्वम् तॆजोपलम् त्रुति: ।
वासुतेवात्म कान्याहु: क्षेत्रम् क्षेत्रज्ञ एव च ॥

सर्वाकमाना माचर्य: प्रतमम् परिकल्पते ।
आचरप्रपवो तर्मो तर्मस्य प्रपुरच्युत: ॥

रुषय: पितरो तॆव: महापूतानि तातव: ।
जम्कमा जम्कमम् चेतम् जकन्नारायणोत्पवम् ॥

योको ज्ञानम् तता साम्क्यम् वित्या: शिल्पाति कर्म च ।
वेता: शास्त्राणि विज्ञानमेतत् सर्वम् जनार्तनात् ॥

एको विष्णुर्महत्पूतम् प्रुतक्पूता न्यनेकश: ।
त्रिलोकान् व्याप्य पूतात्मा पुम्क्ते विश्वपुकव्यय: ॥

इवम् स्तवम् पकवतो विष्णोर्व्यासेन कीर्तितम् ।
पटेत्य इच्चेत् पुरुष: श्रेय: प्राप्तुम् सुकानि च ॥

विश्वेश्वर मजम् तेवम् जकत: प्रपुमाप्ययम् ।
पजम्ति ये पुष्कराक्षम् न ते याम्ति परापवम् ॥

॥ न ते याम्ति परापवम् ओम् नम इति ॥

॥ अर्जुन उवाच ॥

पत्म पत्र विशालाक्ष पत्मनाप सुरोत्तम ।
पक्तानामनुरक्तानाम् त्राता पव जनार्तन ॥

॥ श्री पकवान् उवाच ॥

यो माम् नामसहस्रेण स्तोतुमिच्चति पाम्टव ।
सोह मेकेन श्लोकेण स्तुत एव न सम्शय: ॥

॥ स्तुत एव न सम्शय ओम् नम इति ॥

॥ व्यास उवाच ॥

वासनात्वासुतेवस्य वासितम् ते जकत्रयम् ।
सर्वपूत निवासोसि वासुतेव नमोस्तुते ॥

॥ वासुतेव नमोस्तुत ओम् नम इति ॥

॥ पार्वति उवाच ॥

केनोपायेन लकुनाम् विष्णोर्नाम सहस्रकम् ।
पट्यते पम्टितै: नित्यम् श्रोतु मिच्चाम्यहम् प्रपो ॥

॥ ईश्वर उवाच ॥

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम् रामनाम वरानने ॥

॥ रामनाम वरानन ओम् नम इति ॥

॥ प्रह्मोवाच ॥

नमोस्त्वनम्ताय सहस्रमूर्तये सहस्रपाताक्ष शिरोरुपाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकॊटि युकतारिणे नम: ॥
॥ सहस्रकॊटि युकतारिणे ओम् नम इति ॥

॥ सम्जय उवाच ॥

यत्र योकेश्वर: क्रुष्णो यत्र पार्तो तनुर्तर: ।
तत्र श्री: विजयो पूति: त्रुवा नीति: मतिर्मम ॥

॥ श्री पकवानुवाच ॥

अनन्याश्चिम्तयम्तो माम् ये जना: पर्युपासते ।
तेषाम् नित्यापियुक्तनाम् योकक्षेमम् वहाम्यहम् ॥

परित्राणाय सातूनाम् विनाशाय च तुष्क्रुताम् ।
तर्म सम्स्तापनार्ताय सम्पवामि युके युके ॥

आर्ता विषण्णा: शितिलाश्च पीता: कोरेशु च व्यातिषु वर्तमाना: ।
सम्कीर्त्य नारायण शप्त मात्रम् विमुक्त तु:का सुकिनो पवम्ति ॥

कायेनवाचा मनसॆम्त्रियैर्वा पुत्त्यात्मनावा प्रक्रुते: स्वपावात् ।
करोमि यत्यत् सकलम् परस्मै नारायणायेति समर्पयामि ॥

॥ इति श्री महापारते पीष्मयुतिष्टिर सम्वाते विष्णोर्तिव्य सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

॥ श्री क्रुष्णार्पणमस्तु ॥

 

 

Please follow and like us:
Bookmark the permalink.

Leave a Reply