श्री लक्ष्मीनृसिंह करावलंब स्तोत्रं – Sri Lakshmi Narasimha Karavalambam Stotram Lyrics in Hindi

श्री लक्ष्मीनरसिंह स्वामि स्तोत्र मत्तु श्लोकगळु

तन्न परम भक्तनाद प्रह्लादनन्नु रक्षिसलु अवतारवॆत्ति बंद भक्तवत्सल श्री लक्ष्मि नरसिंह स्वामि विष्णुविन अवतार. जीवनदल्लि बडुव अडॆगळन्नु निवारिसलु भक्तरु बहळ श्रद्धाभक्तियिंद लक्ष्मि नरसिंह स्वामियन्नु पूजिसुत्तारॆ. लक्ष्मि नरसिंह स्वामियन्नु पूजिसबेकादरॆ बहळ कट्टुनिट्टिन पूजाक्रमवन्नु अनुसरिसबेकु.
लक्ष्मि सहित नरसिंह स्वामियन्नु पूजिसुवाग, अवनन्नु पठिसुवाग,अवन कृपॆगॆ पात्ररागलु लक्ष्मि नरसिंह स्वामि मंत्र, श्लोकगळन्नु पठिसुवुदु पद्धति. ई हिन्नॆलॆ नाविंदु भक्तरु लक्ष्मि नरसिंह स्वामियन्नु पठिसलु अनुकूलवागुवंतॆ करावलंब स्तोत्रं, ऋण विमोचन नृसिंह स्तोत्रं, श्री लक्ष्मी नृसिंह सहस्रनामावळि मत्तु श्रीषोडशबाहु नृसिंहाष्टकम् अन्नु इल्लि संग्रहिसिद्देवॆ. श्रीलक्ष्मि नरसिंहस्वामियन्नु पठिसुत्ता आतन कृपॆगॆ पात्ररागोण:

॥ श्री लक्ष्मीनृसिंह करावलंब स्तोत्रं ॥

श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगींद्रभोगमणिरंजित पुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १ ॥

ब्रह्मेंद्ररुद्रमरुदर्ककिरीटकोटि-
संघट्टितांघ्रिकमलामलकांतिकांत ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ २ ॥

संसारदावदहनाकुलभीकरोरु-
ज्वालावळीखिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीं शरणागतस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ३ ॥

संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थ बडिशार्थ झषोपमस्य ।
प्रोत्कंपित प्रचुरतालुक मस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ४ ॥

संसारकूपमतिघोरमगाधमूलं
संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ५ ॥

संसारभीकरकरींद्रकराभिघात
निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ६ ॥

संसारसर्प विषदग्धमहोग्रतीव्र
दंष्ट्राग्रकोटि परिदष्ट विनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ७ ॥

संसारवृक्षमघबीजमनंतकर्म-
शाखायुतं करणपत्रमनंगपुष्पम् ।
आरुह्य दुःखफलिनं पततो दयालो
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ८ ॥

संसारसागर विशालकरालकाल
नक्रग्रह ग्रसित निग्रह विग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ९ ॥

संसारसागर निमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहार परावतार
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १० ॥

संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ ११ ॥

बद्ध्वागले यमभटा बहु तर्जयंतः
कर्षंति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १२ ॥

लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १३ ॥

एकेन चक्रमपरेण करेण शंख
मन्येन सिंधुतनयामवलंब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १४ ॥

अंधस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिंद्रियनामधेयैः ।
मोहांधकार निवहे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १५ ॥

प्रह्लाद नारद पराशर पुंडरीक
व्यासादि भागवतपुंगव हृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १६ ॥

लक्ष्मीनृसिंहचरणाब्ज मधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शंकरेण ।
ये तत्पठंति मनुजा हरिभक्तियुक्ताः
ते यांति तत्पदसरोजमखंडरूपम् ॥ १७ ॥

संसारयोग सकलेप्सितनित्यकर्म
संप्राप्यदुःख सकलेन्द्रियमृत्युनाश ।
संकल्प सिन्धुतनयाकुच कुंकुमांक
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १८ ॥

आद्यन्तशून्यमजमव्ययमप्रमेयं
आदित्यरुद्रनिगमादिनुतप्रभावम् ।
अंभोधिजास्य मधुलोलुप मत्तभृंग
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १९ ॥

वाराह राम नरसिंह रमादिकान्ता
क्रीडाविलोल विधिशूलि सुरप्रवंद्य ।
हंसात्मकं परमहंस विहारलीलं
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ २० ॥

माता नृसिंहश्च पिता नृसिंहः
भ्राता नृसिंहश्च सखा नृसिंहः ।
विद्या नृसिंहो द्रविणं नृसिंहः
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ २१ ॥

प्रह्लाद मानस सरोज विहारभृंग
गंगातरंग धवळांग रमास्थितांक ।
शृंगार सुंदर किरीट लसद्वरांग
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ २२ ॥

श्रीशंकरार्य रचितं सततं मनुष्यः
स्तोत्रं पठेदिहतु सत्वगुणप्रसन्नं ।
सद्योविमुक्त कलुषो मुनिवर्य गण्यो
लक्ष्मी पदमुपैति सनिर्मलात्मा ॥ २३ ॥

यन्माययोर्जितः वपुः प्रचुर प्रवाह
मग्नार्थ मत्रनिवहोरु करावलंबं ।
लक्ष्मीनृसिंह चरणाब्ज मधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शंकरेण ॥ २४ ॥

श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादि वृश्चिक जलाग्नि भुजंग रोग
क्लेशापहाय हरये गुरवे नमस्ते ॥ २५ ॥

इति श्रीलक्ष्मीनृसिंह करावलंब स्तोत्रम् ।

Please follow and like us:
Bookmark the permalink.

Leave a Reply