Shiva Panchakshara Stotram in English – Nagendra haraya Trilochanaya

ōṁ namaḥ śivāya ||

nāgēndrahārāya trilōcanāya
bhasmāṅgarāgāya mahēśvarāya |
nityāya śuddhāya digambarāya
tasmai nakārāya namaḥ śivāya || 1 ||

mandākinīsalilacandanacarcitāya
nandīśvarapramathanāthamahēśvarāya |
mandāramukhyabahupuṣpasupūjitāya
tasmai makārāya namaḥ śivāya || 2 ||

śivāya gaurīvadanābjavr̥nda-
sūryāya dakṣādhvaranāśakāya |
śrīnīlakaṇṭhāya vr̥ṣadhvajāya
tasmai śikārāya namaḥ śivāya || 3 ||

vasiṣṭhakumbhōdbhavagautamārya-
munīndradēvārcitaśēkharāya |
candrārkavaiśvānaralōcanāya
tasmai vakārāya namaḥ śivāya || 4 ||

yakṣasvarūpāya jaṭādharāya [*yajña*]
pinākahastāya sanātanāya |
divyāya dēvāya digambarāya
tasmai yakārāya namaḥ śivāya || 5 ||

pañcākṣaramidaṁ puṇyaṁ yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna sahamōdatē |

Iti śrī śaṅkarācārya viracitaṁ śiva pan̄cākṣara stōtraṁ sampūrṇaṁ ||

Shiva Panchakshara Stotram in English – Nagendra haraya Trilochanaya

Shiva Panchakshara Stotram is a very popular and powerful stotra written by Sri Adi Shankaracharya in praise of Lord Shiva. In Sanskrit, “Panchakshara” literally means “Five Letters”. The Five letters are Na, Ma, Si, Va, Ya. Lord Shiva is worshipped with the mantra “Om Namah Shivaya”. Of this, “Namah Shivaya” is called the Panchakshara Mantra. It is said that the human body is made of 5 elements or the Pancha bhootas (earth, Water, Fire, Air, Space), and each letter of the Panchakshara Mantra denotes one element. Siva Panchakshari Stotram is also very popular with its first charanam – Nagendra Haraya Trilochanaya. Get Sri Shiva Panchakshara Stotram English Pdf Lyrics or Nagendra Haraya Trilochanaya Lyrics in English Pdf here and chant with devotion for the grace of Lord Shiva.

Please follow and like us:
Bookmark the permalink.

Leave a Reply