Sri Venkateswara Stotram lyrics in English

kamalakucha choochuka kunkumatho
niyatāruṇi tātula nīlatanō |
kamalāyatalōchana lōkapatē
vijayībhava vēṅkaṭaśailapatē || 1 ||

sachaturmukha ṣaṇmukhapañchamukha
pramukhākhila daivata maulimaṇē |
śaraṇāgatavatsala sāranidhē
paripālaya māṁ vr̥ṣaśailapatē || 2 ||

ativēlatayā tava durviṣahai-
-ranuvēlakr̥tairaparādhaśataiḥ |
bharitaṁ tvaritaṁ vr̥ṣaśailapatē
parayā kr̥payā paripāhi harē || 3 ||

adhivēṅkaṭaśailamudāramatē-
-rjanatābhimatādhikadānaratāt |
paradēvatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalayē || 4 ||

kalavēṇuravāvaśagōpavadhū-
-śatakōṭivr̥tātsmarakōṭisamāt |
prativallavikābhimatātsukhadāt
vasudēvasutānna paraṁ kalayē || 5 ||

abhirāmaguṇākara dāśarathē
jagadēkadhanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayājaladhē || 6 ||

avanītanayā kamanīyakaraṁ
rajanīkaracārumukhāmburuham |
rajanīcararājatamōmihiraṁ
mahanīyamahaṁ raghurāmamayē || 7 ||

sumukhaṁ suhr̥daṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukāyamamōghaśaram |
apahāya raghūdvahamanyamahaṁ
na kathañcana kañcana jātu bhajē || 8 ||

vinā vēṅkaṭēśaṁ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṁ smarāmi smarāmi |
harē vēṅkaṭēśa prasīda prasīda
priyaṁ vēṅkaṭēśa prayaccha prayaccha || 9 ||

ahaṁ dūratastē padāmbhōjayugma-
-praṇāmēcchayā:’:’gatya sēvāṁ karōmi |
sakr̥tsēvayā nityasēvāphalaṁ tvaṁ
prayaccha prayaccha prabhō vēṅkaṭēśa || 10 ||

ajñāninā mayā dōṣānaśēṣānvihitān harē |
kṣamasva tvaṁ kṣamasva tvaṁ śēṣaśailaśikhāmaṇē || 11 ||

iti śrī vēṅkaṭēśa stōtram |

Please follow and like us:
Bookmark the permalink.

Leave a Reply